श्री ललिता पंचक स्तोत्र – Lalita Panchakam

श्री ललिता पंचक स्तोत्र - Lalita Panchakam

श्री ललिता पंचक स्तोत्र – Lalita Panchakam

|| श्री ललिता पंचक स्तोत्र || 

प्रातः स्मरामि ललिता वदना विन्दम् |
बिम्बाधरं पृथुलमौक्तिकशोभिनासम् |

आकर्णदीर्धनयनं मणिकुण्डलाढ्यं |
मन्दस्मितं मृगमदौज्ज्वलफालदेशम् || 1

प्रातर्भजामि ललिताभुजकल्पवल्लीं |
रक्ताङ्गुलीयलसदंगुलिपल्लवाढ्याम् |

माणिक्यहेमवलयाङ्गदशोभमानां |
पुण्ड्रेक्षुचाप कुसुमेषुसृणीर्दधानाम् || 2

प्रातर्नमामि ललिताचरणारविन्दं |
भक्तेष्टदाननिरतं भवसिन्धुपोतम् ||

पद्मासनादिसुरनायकपूजनीयं |
पद्मांकुशध्वजसुदर्शनलान्छनाढ्यम् || 3

प्रातः स्तुवे परशिवां ललितां भवानीं |
त्रय्यन्तवेद्यविभवां करूणानवद्याम् ||

विश्वस्य सृष्टिविलयस्थितिहेतुभूतां
विद्येश्वरीं निगमवानमनसातिदूराम् || 4

प्रातर्वदामि ललिते तव पुण्यनाम
कामेश्वरीति कमलेति महेश्वरीति |

श्रीशाम्भवीति जगतां जननी परेति |
वाग्देवतेति वचसा त्रिपुरेश्वरीति || 5

यः श्लोकपञ्चकमिदं ललिताम्बिकायाः |
सौभाग्यदं सुललितं पठति प्रभाते ||

तस्मै ददाति ललिता झटिति प्रसन्ना |
विद्यां श्रियं विमलसौख्य मनन्तकीर्तिम् || 6

Sanskrit mantra in sanskrit

श्री ललिता पंचक स्तोत्र – Lalita Panchakam

Leave a Reply

Your email address will not be published. Required fields are marked *