गजेंद्र मोक्ष स्तोत्रम् – Gajendra moksha lyrics

गजेंद्र मोक्ष स्तोत्रम् - Gajendra moksha lyrics

गजेंद्र मोक्ष स्तोत्रम् – Gajendra moksha lyrics परम पूज्य गुरु ऋषिओं ने बतलाया है यह विव्य मंत्र है जो हमारे जीवन के कष्टों को हरने वाला है

|| श्री शुक उवाच ||

एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि |
जजाप परमं जाप्यं प्राग्जंमन्यनुशिक्षितम् || 1

ॐ नमो भगवते तस्मै यत एतच्चिदात्मकम् |
पुरुषायादिबीजाय परेशायाभिधीमहि || २

यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् |
यस्मात्परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम् || ३

यः स्वतमिनीदं निजमाययार्पितं
ककचिद्विभातं क्व च तत्तिरोहितम् |

अविद्धदृक् साक्ष्युभयं तदीक्षते |
स आत्ममूलोस्वतु मां परात्परः || ४

कालेन पञ्चत्वमितेषु कृत्स्ननशो कोकेषु पालेषु च सर्वहेतुषु |
तमस्तदाऽऽसीद् गहनं गभीरं यस्तस्य पारेऽभिविराजते विभुः || ५

न यस्य देवा ॠषयः पदं विदुर्जंतुः पुनः कोऽर्हति गन्तुमीरितुम् |
यथा नटस्याकृतिभिर्विचेष्टता दुरत्ययानुक्रमणः स मावतु || ६

दिदृक्षवो यस्य पदं सुमङ्गलं विमुक्तसङ्गा मुनयः सुसाधवः |
चरंत्यलोकव्रतमव्रणं वने भूतात्मभूताः सुहृदः स मे गतिः || ७

न विद्यते यस्य च जन्म कर्म वा न नामरूपे गुणदोष एव वा |
तथापि लोकाप्ययसंभवाय यः स्वमायया तान्यनुकालमृच्छिति ||८

तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये |
अरुपायोरुरुपाय नम आश्चर्यकर्मणे || ९

नम आत्मप्रदिपाय साक्षिणे परमात्मने |
नमो गिरां विदुराय मनसश्चेतसामपि || १०

सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता |
नमः कैवल्यनाथाय निर्वाणसुखसंविदे || ११

नमः शान्ताय घोराय मूढाय गुणधर्मिणे |
निर्विशेषाय साम्याय नमो ज्ञानघनाय च || १२

क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे |
पुरुषायात्ममूलाय मूलप्रकृतये नमः || १३

सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे |
असताच्छाययोक्ताय सदाभासाय ते नमः || १४

नमो नमस्तेऽखिलकारणाय निष्कारणायाद्भुतकारणाय |

सर्वा गामाम्नायमहार्णवाय नमोऽपवर्गाय परायणाय || १५

गुणारणिच्छन्नचिदूष्मपाय तत्क्षोभविस्फूर्जितमानसाय |
नैष्कर्म्यभावेन विवर्जितागम स्वयंप्रकाशाय नमस्करोमि || १६

मादृक्प्रपन्नपशुपाशविमोक्षणाय
मुक्ताय भूरिकारुणाय नमोऽलयाय |
स्वांशेन सर्वतनुभृन्मनसि प्रतीतप्रत्यग्दृशे भगवते बृहते नमस्ते || १७

आत्मात्मजाप्तगृहवित्तजनेषु सक्तैर्दुष्प्रापणाय गुणसङ्गविवर्जिताय |
मुक्तात्मभिः स्वहृदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय || १८

यं धर्मकामार्थविमुक्तिकामा भजंत इष्टां गतिमाप्रुवन्ति |
किं त्वाशिषो रात्यपि देहमाव्ययं करोतु मेऽदभ्रदयो विमोक्षणम् || १९

एकान्तिनो यस्य न कंचनार्थं वांछन्ति ये वै भगवत्प्रपन्नाः |
अत्यद्भुतं तच्चरितं सुमङ्गलं गायन्त आनंदसमुद्रमग्नाः || २०

तमक्षरं ब्रह्मा परं परेशमव्यक्तमध्यात्मिकयोगगम्यम् |
अतीन्द्रियं सूक्ष्ममिवातिदुरमनन्तमाद्यं परिपूर्णमीडे || २१

यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः |
नामरूपविभेदेन फल्ग्व्या च कलया कृताः || २२

यथार्चिषोऽग्नेः सवितुर्गभस्तयो निर्यान्ति संयान्त्यसकृत स्वरोचिषः |
तथा यतोऽयं गुणसंप्रवाहो बुद्धिर्मनः खानि शरीरसर्गाः || २३

स वै न देवासुरमर्त्यङ न स्त्री न षण्ढो न पुमान् न जन्तुः |
नायं गुणः कर्म न सन्न चासन् निषेधशेषो जयतादशेषः || २४

जिजीविषे नाहमिहामुया किमन्तर्बहिश्चावृत्तयेभयोन्या |
इच्छामि कालेन न यस्य विप्लवस्तस्यात्मलोकावरणस्य मोक्षम् || २५

सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् |
विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम् || २६

योगरन्धितकर्माणो हृदि योगविभाविते |
योगिनो यं प्रपश्यन्ति योगेशं तं नतोऽस्म्यहम् || २७

नमो नमस्तुभ्यमसह्यवेग शक्तित्रयायाखिलधीगुणाय |
प्रपन्नपलाय दुरन्तशक्तये कदिन्द्रियाणामनवाप्यवर्त्मने || २८

नायं वेद स्वमात्मानं यच्छक्त्याहंधिया हतम् |
तं दुरत्ययमाहात्म्यं भगवन्तमितोऽस्म्यहम् || २९

एवं गजेन्द्रमुपवर्णितनिर्विशेषं ब्रह्मादयो विविधलिङ्गभिदाभिमानाः।
नैते यदोपससृपुर्निखिलात्मकत्वात् तत्राखिलामरमयो हरिरावीरसित् || ३०

तं तद्वदार्त्तमुपलभ्य जगन्निवासः स्तोत्रं निशम्य दिविजैः सह संस्तुवभ्दिः |
छन्दोमयेन गरुडेन समुह्यमनश्चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्रः || ३१

सोऽन्तस्सरस्युरुबलेन गृहीत आर्त्तो दृष्ट्वा गरुत्मति हरि ख उपात्तचक्राम् |
उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रान्नारायणाखिलगुरो भगवन् नमस्ते || ३२

तं वीक्ष्य पीडितमजः सहसावतीर्य सग्राहमाशु सरसः कृपयोज्जहार ||
ग्राहाद विपाटितमुखादरिणा हरिरमूमुचदुस्त्रिरीयाणाम् || ३३

गजेंद्र मोक्ष स्तोत्रम् – Gajendra moksha lyrics

श्री राम रक्षा स्तोत्र

Leave a Reply

Your email address will not be published. Required fields are marked *