एकात्मता स्तोत्र – Ekatmata stotra lyrics

एकात्मता स्तोत्र - Ekatmata stotra lyrics

एकात्मता स्तोत्र – Ekatmata stotra lyrics

|| एकात्मता स्तोत्र श्लोक ||

सच्चिदानन्दरूपाय नमोऽस्तु परमात्मने
ज्योतिर्मयस्वरूपाय विश्वमाङ्गल्यमूर्तये || १

प्रकृतिः पञ्चभूतानि ग्रहा लोका स्वरास्तथा
दिशः कालश्च सर्वेषां सदा कुर्वन्तु मङ्गलम् || २

रत्नाकराधौतपदां हिमालयकिरीटिनीम्
ब्रह्मराजर्षिरत्नाढ्यां वंदे भारतमातरम् || ३

महेन्द्रो मलयः सह्यो देवतात्मा हिमालयः
ध्येयो रैवतको विन्ध्यो गिरिश्चारावलिस्तथा || ४

गङ्गा सरस्वती सिन्धुर्ब्रह्मपुत्रश्च गण्डकी
कावेरी यमुना रेवा कृष्णा गोदा महानदी || ५

अयोध्या मथुरा माया काशी काञ्चि अवंतिका
वैशाली द्वारिका ध्येया पुरी तक्षशिला गया || ६

प्रयागः पाटलीपुत्रं विजयानगरं महत
इन्द्रप्रस्थं सोमनाथः तथाऽमृतसरः प्रियम् || ७

चतुर्वेदाः पुराणानि सर्वोपनिषदस्तथा
रामायणं भारतं च गीता सददर्शनानि च || ८

जैनागमास्त्रिपिटका गुरुग्रन्थः सतां गिरः
ऐष ज्ञाननिधिः श्रेष्ठः श्रदधेयो हृदि सर्वदा || ९

अरुन्धत्यनसूया च सावित्री जानकी सती
द्रौपदी कण्णगी गार्गी मीरा दुर्गावती तथा || १०

कक्ष्मीरहल्या चेन्नम्मा रूद्रमाम्बा सुविक्रमा
निवेदिता सारदा च प्रणम्या मातृदेवताः || ११

श्रीरामो भरतः कृष्णो भीष्मो धर्मस्तथार्जुनः
मार्कण्डेयो हरिश्चन्द्रः प्रह्लादो नारदो ध्रुवः || १२

हनुमांजनको व्यासो वसिष्ठश्च शुको बलिः
दधीचिविश्वकर्माणौ पृथुवाल्मीकिभार्गवाः || १३

भगीरथश्चैकलव्यो मनुर्धंवंतरिस्था
शिवश्च रन्तिदेवश्च पुराणोद्गीतकीर्तयः || १४

बुद्धा जिनेंद्रा गोरक्षः पाणिनिश्च पतञ्जलिः
शङ्करो मध्वनिम्बार्कौ श्रीरामानुजवल्लभो || १५

झूलेलालोऽथ चैतन्यः तिरुवल्लुवरस्तथा
नायन्मारालवाराश्च कम्बश्च बसवेश्वरः || १६

रेवलो रविदासश्च कबीरो गुरुनानकः
नरसिस्तुलसीदासो दशमेशो दृढव्रतः || १७

श्रीमत् शङ्करदेवश्च बंधू सायणमाधवौ
ज्ञानेश्वरस्तुकारामो रामदासः पुरन्दरः || १८

बिरसा सहजानन्दो रामानंदस्तथा महान
वितरन्तु सदैवैते दैवीं सद्गुणसम्पदम् || १९

भरतर्षिः कालिदासः श्रीभोजो जकणस्तथा
सूरदासस्त्यागराजो रसखानाश्च सत्कविः || २०

रविवर्मा भारतखण्डे भाग्यचन्द्रः स भूपतिः
कलावन्तश्च विख्याताः स्मरणीया निरन्तरम् || २१

अगस्त्यः कंबुकौण्डिन्यो राजेन्द्रश्चोलवंशजः
अशोकः पुष्यमित्रश्य खारवेलः सुनीतिमान् || २२

चाणक्यचंद्रगुप्तौ च विक्रमः शालिवाहनः
समुद्रगुप्तः श्रीहर्षः शैलेन्द्रो बप्पारावलः || २३

लाचिद् भास्करवर्मा च यशोधर्मा च हूणजित्
श्रीकृष्णदेवरायश्च ललितादित्य उद् बलः || २४

मुसुनूरिनायकौ तौ प्रतापः शिवभूपतिः
रणजितसिंह इतेत्ये वीरा विख्यातविक्रमाः || २५

विज्ञानिकाश्च कपिलः कणादः सुश्रुतस्तथा
चरको भास्कराचार्यो वराहमिहिरंः सुधीः || २६

नागार्जुनो भरद्वाज आर्यभटटो बसुर्बुध
ध्ययो देंकटरामश्च विज्ञा रामानुजादयः || २७

रामकृष्णो दयानन्दो रवीन्द्रो राममोहनः
रामतीर्थोऽरविन्दश्च विवेकानन्द उद्यशाः || २८

दादाभाई गोपबंधुः तिलको गांधिराद्रिताः
रमणो मालवीयश्च श्रीसुब्रह्माण्यभारती || २९

सुभाषः प्रणवानन्दः क्रांतिवीरो विनायकः
ठक्करो भीमरावाश्च फुले नारायणो गुरुः || ३०

शंघशक्तिप्रणेतारौ केशवो माधवस्तथा
स्मरणीयाः सदैवैते नवचैतन्यदायकाः || ३१

अनुक्ता ये भक्ताः प्रभुचरणसंसक्तहृदयाः
अनिर्दिष्टा वीरा अधिसमरमुदध्वस्तरिपवः ||

समाजोद्धर्तारः सुहितकरविज्ञाननिपुणाः
नमस्तेभ्यो भूयात् सकलसुजनेभ्यः प्रतिदिनम् || ३२

इदमेकात्मतास्तोत्रं श्रद्धया यः सदा पठेत्
स राष्ट्रधर्मनिष्ठावान् अखण्डं भारतं स्मरेत् || ३३

|| जयतु जयतु हिन्दुराष्ट्रम् || 

जय श्री राम भारत माता की जय जय श्री राम भारत माता की जय

श्री राम रक्षा स्तोत्र

Leave a Reply

Your email address will not be published. Required fields are marked *