Shri Ganesh Mantra Prabhava Stuti – श्री गणेश मंत्र प्रभाव स्तुतिः

Shri Ganesh Mantra Prabhava Stuti - श्री गणेश मंत्र प्रभाव स्तुतिः

Shri Ganesh Mantra Prabhava Stuti – श्री गणेश मंत्र प्रभाव स्तुतिः

|| श्री गणेश मंत्र प्रभाव स्तुतिः ||

ओमित्यादौ वेदविदो यं प्रवदन्ति
ब्रह्माद्या यं लोकविधाने प्रणमन्ति

योऽन्तर्यामी प्राणिगणानां हृदयस्थः
तं विघ्नेशं दुःखविनाशं कलयामि || १

गंगागौरीशंकरसंतोषकवृत्तं
गंधर्वालीगीतचरतित्रं सुपवित्रम्

यो देवानामादिरनादिर्जगदीशः
तं विघ्नेशं दुःखविनाशं कलयामि || २

गच्छेत्सिद्धिं यन्मनुजापी कार्याणां
गन्ता पारं संसृतिसिंधोर्यद्वेत्ता

गर्वग्रन्थेर्यः किल भेत्ता गणराजः
तं विघ्नेशं दुःखविनाशं कलयामि || ३

तन्येत्युच्चैर्वर्णजमादौ पूजार्थं
यद्यंत्रान्तः पश्चिमकोणे निर्दिष्टम्

बीजं ध्यातुः पुष्टिदमाथ्वरणवाक्यैः
तं विघ्नेशं दुःखविनाशं कलयामि || ४

पभ्द्यां पद्माक्षीमामदहृद्भ्यां प्रत्यूषे
मूलाधाराम्भोरुह भास्वभदानुभ्यां

योगी यस्य प्रत्यहमजपार्पणदक्षः
तं विघ्नेशं दुःखविनाशं कलयामि || ५

तत्त्वं यस्य श्रुतिगुरुवाक्यैरधिगत्य
ज्ञानी प्रारब्धानुभवान्ते निजधाम

शान्ताविद्यस्तत्कृतबोधः स्वयमीयात
तं विघ्नेशं दुःखविनाशं कलयामि || ६

ये ये भोगा लोकहितार्थाः सपुमार्थाः
ये ये योगाः साध्यसुलोकाः सुकृतार्थाः

ते सर्वे स्युर्यन्मनुजपतः पुरुषाणां
तं विघ्नेशं दुःखविनाशं कलयामि || ७

नत्वा नित्यं यस्य पदाब्जं मुहुरर्थी
निर्द्वैतात्मखंडसुखः स्याध्दतमोहः

कामान्प्राप्नोतीति किमाश्चर्यमिदानीं
तं विघ्नेशं दुःखविनाशं कलयामि || ८

मस्तप्रोद्यच्चन्द्रकिशोरं करिवक्त्रं
पुस्ताक्षस्त्रकपाश सृणीस्फीतकराब्जम्

शूर्पश्रोत्रं सुन्दरगात्रं शिवपुत्रं
तं विघ्नेशं दुःखविनाशं कलयामि || ९

सिद्धान्तार्थां सिद्धिगणेशस्तुतिमेनां
सुब्रह्मण्याह्वयसुर्यक्तामनुयुक्ताम्

उक्त्वा श्रुत्वापेक्षितकार्यं निर्विघ्नं
मुक्त्वा मोहं बोधमुपेयात्तभ्दक्तः || १०

|| इति ||

Shri Ganesh Mantra Prabhava Stuti – श्री गणेश मंत्र प्रभाव स्तुतिः

महालक्ष्मी अष्टकम पाठ

Leave a Reply

Your email address will not be published. Required fields are marked *