Shiva raksha stotram lyrics – शिव रक्षा स्तोत्र
|| श्री शिव रक्षा स्तोत्र ||
चरितं देवदेवस्य महादेवस्य पावनम्
अपारं परमोदारं चतुर्वर्गस्य साधनम् || १
गौरीविनायकोपेतं पंचवक्त्रं त्रिनेत्रकम्
शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः || २
गंगाधरः शिरः पातु भालमर्धेंदुशेखरः
नयने मदनध्वंसी कर्णौ सर्वविभूषणः || ३
घ्राणं पातु पुरारातिर्मुखं पातु जगत्पतिः
जिह्वां वागीश्वरः पातु कन्धरां शितिकन्धरः || ४
श्रीकंठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः
भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक || ५
हृदयं शङ्करः पातु जठरं गिरिजापतिः
नाभिं मृत्युंजयः पातु कटी व्याघ्राजिनाम्बरः || ६
सक्थिनी पातु दीनार्तशरणागतवत्सलः
ऊरु महेश्वरः पातु जानुनी जगदीश्वरः || ७
जंघे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः
चरणौ करुनासिन्धुः सर्वांगानि सदाशिवः || ८
एतां शिवबलोपेतां रक्षां यः सुकृती पठेत्
स भुक्त्वा सकलान् कामान् शिवसायुज्यमाप्नुयात् || ९
ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये
दूरादाशु पलायन्ते शिवनामभिरक्षणात् || १०
अभयंकरनामेदं कवचं पार्वतीपतेः
भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् || ११
इमां नारायणः स्वप्ने शिवरक्षां यथाऽऽदिशत्
प्रातरूत्थाय योगीन्द्रो याज्ञवल्क्यस्तथाऽलिखत् || १२
|| इति शिवरक्षास्तोत्रं ||
charitam devdevasya mahadevasya pavanam,
aparam paramodaram chaturvargasya sadhanam. 1
gourivinayakopetam panchavaktram trinetrakam,
shivam dhyatva dashabhujam shivaraksham pathennarah. 2
gangadharah shirah patu bhalamardhendusekharah,
nayane madanadhvansi karnau sarvavibhushanah. 3
ghranam patu puraratirmukham patu jagatpatih,
jihvaam vagishvarah patu kandharam shitikandharah. 4
shrikanthah patu me kantham skandhau vishvadhurandharah,
bhujau bhubharasanharta karau patu pinakdhruk. 5
hridayam shankarah patu jatharam girijapatih
nabhim mrutyunjayah patu kati vyagrajinamber. 6
sakthini patu dinartasharanagatavatsalah,
uru maheshvarah patu januni jagadishvarah. 7
janghe patu jagatkarta gulphau patu ganadhipah,
charanau karunasindhuh sarvangani sadashivah. 8
etam shivabalopetam raksham yah sukruti pathet,
sa bhuktva sakalan kaman shivsayujyamaapnuyat. 9
grahabhutpishaachaadyastrailokye vicharanti ye,
duradashu palayante shivanambhirakshanat. 10
abhayankaranamedam kavacham parvatipateh,
bhaktya bibharti yah kanthe tasya vashyam jagattrayam. 11
imam narayanah svapne shivaraksham yatha̕̕dishat,
pratarootthay yogindro yagnyavalkyastatha̕likhat. 12
|| iti shivarakshastotram ||
Shiva raksha stotram lyrics – शिव रक्षा स्तोत्र