Shree matangi stotram lyrics – श्री मातंगी स्तोत्र
|| श्री मातंगी स्तोत्रम् ||
आराध्य मातश्चरणाम्बुजे ते
ब्रह्मादयो विस्तृतकीर्तीमापुः ||
अन्ये परं वा विभवं मुनीन्द्राः
परां श्रियं भक्तिभरेण चान्ये || १
नमामि देवीं नवचन्द्रमौलेर्मातङ्गिनीं
चंद्रकलावतंसाम् ||
आम्रायप्राप्तिप्रतिपादितार्थं
प्रबोधयन्तीं प्रियमादरेण || २
विनम्रदेवासुरमौलिरत्नैर्नीराजितं
ते चरणारविन्दम् ||
भजंति ये देवि महीपतीनां
व्रजंति ते सम्पदमादरेण || ३
कृतार्थयन्तीं पदवीं पदाभ्यामास्फालयन्तीं
कृतवल्लकीं ताम् ||
मातङ्गिनीं सद्दृदयां धिनोमि
लीलांशुकां शुद्धनितम्बबिम्बाम् || ४
तालीदलेनार्पितकर्णभूषां
माध्वीमदोध्दूर्णितनेत्रपद्माम् ||
घनस्तनीं शम्भुवधूं नमामि
तटिल्लताकांतिमनघ्यरभूषाम् || ५
चिरेण लक्ष्यं नवलोमराज्या
स्मरामि भक्त्या जगतामधीशे |
वलित्रयाढ़यं तम मध्यमंब
नीलोत्पलांशुश्रियमवहन्त्याः || ६
कान्त्या कटाक्षैः कमलाकराणां
कदम्बमालांचितकेशपाशम् ||
मातङ्गकन्यां हृदि भावयामि
ध्यायेयमारक्तकपोलबिम्बम् || ७
बिम्बाधरंयस्तललामवश्यमाली
ललीलालकमायताक्षम् ||
मन्दस्मितं ते वदनं महेशि
स्तुत्यानाया शङ्करधर्मपत्नीम् || ८
मातङ्गिनीं वागधिदेवतां तां
स्तुवन्ति ये भक्तियुता मनुष्याः ||
परां श्रियं नित्यमुपाश्रयन्ति
परत्र कैलासतले वसन्ति || ९
उद्यद्भानुमरीचिवीचिविलसद्वासो वसानां परां
गौरीं सङ्गतिपान कर्पर करामानन्दकंदोद्भवाम् ||
गुंजाहार चलद्विहारहृदयामापीनटुङ्गस्तनीं
मत्तस्मेरमुखीं नमामि सुमुखीं शावासनासेदुषीम् || १०
|| इति ||
Shree matangi stotram lyrics – श्री मातंगी स्तोत्र