Shree matangi stotram lyrics – श्री मातंगी स्तोत्र

Shree matangi stotram lyrics - श्री मातंगी स्तोत्र

Shree matangi stotram lyrics – श्री मातंगी स्तोत्र

|| श्री मातंगी स्तोत्रम् ||

आराध्य मातश्चरणाम्बुजे ते
ब्रह्मादयो विस्तृतकीर्तीमापुः ||

अन्ये परं वा विभवं मुनीन्द्राः
परां श्रियं भक्तिभरेण चान्ये || १

नमामि देवीं नवचन्द्रमौलेर्मातङ्गिनीं
चंद्रकलावतंसाम् ||

आम्रायप्राप्तिप्रतिपादितार्थं
प्रबोधयन्तीं प्रियमादरेण || २

विनम्रदेवासुरमौलिरत्नैर्नीराजितं
ते चरणारविन्दम् ||

भजंति ये देवि महीपतीनां
व्रजंति ते सम्पदमादरेण || ३

कृतार्थयन्तीं पदवीं पदाभ्यामास्फालयन्तीं
कृतवल्लकीं ताम् ||

मातङ्गिनीं सद्दृदयां धिनोमि
लीलांशुकां शुद्धनितम्बबिम्बाम् || ४

तालीदलेनार्पितकर्णभूषां
माध्वीमदोध्दूर्णितनेत्रपद्माम् ||

घनस्तनीं शम्भुवधूं नमामि
तटिल्लताकांतिमनघ्यरभूषाम् || ५

चिरेण लक्ष्यं नवलोमराज्या
स्मरामि भक्त्या जगतामधीशे |

वलित्रयाढ़यं तम मध्यमंब
नीलोत्पलांशुश्रियमवहन्त्याः || ६

कान्त्या कटाक्षैः कमलाकराणां
कदम्बमालांचितकेशपाशम् ||

मातङ्गकन्यां हृदि भावयामि
ध्यायेयमारक्तकपोलबिम्बम् || ७

बिम्बाधरंयस्तललामवश्यमाली
ललीलालकमायताक्षम् ||

मन्दस्मितं ते वदनं महेशि
स्तुत्यानाया शङ्करधर्मपत्नीम् || ८

मातङ्गिनीं वागधिदेवतां तां
स्तुवन्ति ये भक्तियुता मनुष्याः ||

परां श्रियं नित्यमुपाश्रयन्ति
परत्र कैलासतले वसन्ति || ९

उद्यद्भानुमरीचिवीचिविलसद्वासो वसानां परां
गौरीं सङ्गतिपान कर्पर करामानन्दकंदोद्भवाम् ||

गुंजाहार चलद्विहारहृदयामापीनटुङ्गस्तनीं
मत्तस्मेरमुखीं नमामि सुमुखीं शावासनासेदुषीम् || १०

|| इति ||

Shree matangi stotram lyrics – श्री मातंगी स्तोत्र

महालक्ष्मी अष्टकम पाठ

Leave a Reply

Your email address will not be published. Required fields are marked *