Sanskrit mantra in sanskrit

Sanskrit mantra in sanskrit

|| शक्तिशाली आध्यात्मिक संस्कृत मंत्र ||

वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ |
निर्विध्नं कुरु मे देव सर्वकार्येषु सर्वदा ||1

कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती |
करमूले तू गोविन्दः प्रभाते करदर्शनम् ||2

त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव |
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ||3

विद्या ददाति विनयं विनयाद् याति पात्रताम्।
पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम्॥4

नागेन्द्रहाराय त्रिलोचनाय,
भस्माङ्गरागाय महेश्वराय |
नित्याय शुद्धाय दिगम्बराय,
तस्मै न कराय नमः शिवाय |5

ॐ कृष्णाय वासुदेवाय हरये परमात्मने ||
प्रणतः क्लेशनशाय गोविन्दाय नमो नमः ||6

ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं |
भर्गो देवस्य धीमहि धियो योनः प्रचोदयात् ||7

वसुदेवसुतं देवं कंसचाणूरमर्दनम् |
देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम ||8

सुमनसवन्दित सुन्दरि माधव
चंद्र सहोदरि हेममय ||
मुनिगण मण्डित मोक्षप्रदायनिनि
मञ्जुल भाषिणि वेदनुते ||9

ॐ अस्य आदित्य हृदयस्तोत्रस्यागस्त्यऋषिः
अनुष्टुपछन्दः आदित्यहृदयभूतो भगवान
ब्रह्मा देवता निरस्ता शेषविघ्नतया
ब्रह्मविद्यासिद्धौ सर्वत्र जय सिद्धौ च विनियोगः ||10

अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरं।
हृदयं मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरम्॥11

जगज्जालपालं चलत्कण्ठमालं
शरच्चन्द्रभालं महादैत्यकालम्।
नभोनीलकायं दुरावारमायं
सुपद्मासहायम् भजेऽहं भजेऽहं॥12

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् |
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय ममृतात् ||13

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके |
शरण्ये त्र्यंबके गौरि  नारायणि नमोस्तुते ||14

राम रामेति रामेति रमे रामे मनोरमे |
सहस्त्रनाम तत्तुल्यं रामनाम वरानने ||15

गुरुर्ब्रह्मा ग्रुरुर्विष्णुः गुरुर्देवो महेश्वरः |
गुरु: साक्षात् परं ब्रह्मा तस्मै श्री गुरूवेनमः ||16

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्॥17

समुद्रवसने देवी पर्वतस्तनमण्डिते |
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्वमे ||18

ॐ जयन्ती मङ्गला काली भद्रकाली कपालिनी |
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोस्तुते ||19

परित्राणाय साधूनां विनाशाय च दुष्कृतम् ||
धर्म संस्थापनार्थाय सम्भवामि युगे युगे ||20

लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथम् |
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ||21

श्री रामाय रामभद्राय रामचन्द्राय वेधसे |
रघुनाथाय नाथाय सीताया पतये नमः ||22

मनोजवं मारुततुल्यम वेगम् जितेन्दिरयं  बुद्धिमतां वरिष्ठम् |
वातात्मजं वानरयूथमुख्यं श्री रामदूतं शरणं प्रपद्ये ||23

या देवी सर्वभूतेषु विद्या रूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै  नमो नमः ||24

या देवी सर्वभूतेषु लक्ष्मी रूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै  नमो नमः ||25

रमाकण्ठहारं श्रुतिव्रातसारं
जलान्तर्विहारं धराभारहारम्।
चिदानन्दरूपं मनोज्ञस्वरूपं
धृतानेकरूपं भजेऽहं भजेऽहं॥26

परित्राणाय साधूनां विनाशाय च दुष्कृताम्।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे॥27

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥28

अतुलितबलधामं हेमशैलाभदेहं
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम्
सकलगुणनिधानं वानराणामधीशं
रघुपतिप्रियभक्तं वातजातं नमामि|29

महिषासुर निर्णष भक्तानां सुखदे नमः |
रूपं देहि जयं देहि यशो देहि द्विषो जहि ||30

ऐं ह्रीं श्रीं वाग्वादिनी सरस्वती देवी मम जिह्वायां |
सर्व विद्यां देही दापय दापय स्वाहा ||31

अयोध्या, मथुरा माया काशी कांची अवंतिकापुरी
द्वारवती ज्ञेयाः सप्तैता मोक्ष दायिका ||32

गंगे च यमुने चैव गोदावरी सरस्वती |
नर्मदे सिंधु कावेरी जले अस्मिन् सन्निधिम् कुरु ||33

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम।। 34

ॐ नमोस्त्वनन्ताय सहस्त्रमूर्तये सहस्त्र पादाक्षि शिरोरू बाहवे|
सहस्त्र नाम्ने पुरूषाय शाश्वते सहस्रकोटी युग धारिणे नमः।। 35

अनन्याश्चिंत यंतो मां ये जनाः पर्युपासते।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्।। 36

वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां |
हस्ताभ्यां अभयप्रदां मणिगणैर्नानाविधैर्भूषिताम् । 37

भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिः सेवितां |
पार्श्वे पंकजशंखपद्मनिधिभिर्युक्तां सदा शक्तिभिः ॥ 38

ॐ नमः समस्तभूतानामादिभूताय भूभृते।
अनेक रूपरूपाय विष्णवे प्रभविष्णवे।। 39

शंकरं शंकराचार्यं केशवं बादरायणम् ।
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः॥ 40

ॐ सशंखचक्रं सकिरिटकुडलं
सपीतवस्त्रं सरसीरुहेक्षणम्
सहारवक्षः स्थलशोभिकौस्तुम्
नमामि विष्णुं शिरसा चतुर्भूजम्।। 41

ॐ सहनाववतु सहनौ भुनक्तु
सहवीर्यं करवावहै
तेजस्विनावधीतमस्तु मा विद्विषावहै
ॐ शांतिः ॐ शांतिः ॐ शांतिः || 42

सर्वे भवन्तु सुखिनःसर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत्॥ 43

ॐ शान्तिः शान्तिः शान्तिः॥ 44

A Sanskrit mantra is a sacred utterance, sound, syllable, word, or group of words believed to have spiritual and psychological power.
Rooted in the ancient Indian tradition, mantras are most often composed in Sanskrit.

Proper recitation techniques are fundamental to unlocking the full spiritual and transformative potential of a Sanskrit mantra.

Mantras are used in meditation, prayer, and ritual to focus the mind, invoke divine energies, and align one’s consciousness with higher states of being.

Mantras are used to calm the mind, cultivate awareness, set intentions, and connect with higher consciousness or divine energies.

Regular chanting is said to purify the mind, remove obstacles, and bring about spiritual growth, peace, and well-being.

Sanskrit mantra is a powerful spiritual tool, combining sacred sound, intention, and ancient wisdom to transform consciousness and connect the practitioner to deeper realities.

Sanskrit’s unique phonetic structure is considered a pure vehicle for consciousness, so attention to pronunciation, cadence, and inflection allows the mantra’s power to flow more effectively.

The effectiveness of a mantra is deeply tied to the practitioner’s intention and concentration. When recited with clear purpose and mental focus, the mantra’s influence is heightened.

Regular, consistent practice in a quiet, sacred space enhances concentration and the cumulative power of the mantra.

Many ancient mantras are imbued with the spiritual energy of countless practitioners and masters who have recited them over millennia.
Proper technique helps the individual attune to this collective reservoir of divine power.

Sanskrit mantra in sanskrit

श्री राम रक्षा स्तोत्र

भगवत गीता श्लोक

Leave a Reply

Your email address will not be published. Required fields are marked *